प्रज्ञापारमिताहॄदय सूत्रं
般若波罗蜜多心经
॥ नमः सर्वज्ञाय ॥
[归命一切智者]
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां
观自在菩萨 行深般若波罗蜜多
चरमाणो व्यवलोकयति स्म ।
时照见
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
五蕴皆空 度一切苦厄
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
舍利子 色即空 空即色
रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
色不异空 空不异色
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
色即是空 空即是色
एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
受想行识 亦复如是
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा
舍利子 是诸法空相
अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
不生不灭 不垢不净 不增不减
तस्माच्चारिपुत्र शून्यतायां न रूपं
是故空中 无色
न वेदना न संज्ञा न संस्कारा न विज्ञानं ।
无受想行识
न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि
无眼耳鼻舌身意
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
无色声香味触法
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
无眼界乃至无意识界
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो
无无明亦无明尽
यावन्न जरामरणं न जरामरणक्षयो
乃至无老死 亦无老死尽
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।
无苦集灭道 无智亦无得
तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
以无所得故 菩提萨埵 依般若波罗蜜多故
विहरत्यचित्तावरणः ।
心无罣碍
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘
त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्
三世诸佛 依般若波罗蜜多故
आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।
依般若波罗蜜多故 得阿耨多罗三藐三菩提
तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो
故知般若波罗蜜多咒 是大神咒
महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।
|是大明咒 是无上咒 是无等等咒 能除一切苦
सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः
真实不虚故 说般若波罗蜜多咒
तद्यथा ।
即说咒曰
गते गते पारगते परसंगते बोधि सवाहा ॥
掲谛 掲谛 波罗掲谛 波罗僧掲谛 菩提娑婆诃
इति प्रञापारमिताहृदयं समाप्तम् ॥
[般若波罗蜜多心经终]
2009年10月8日星期四
梵文版般若波若蜜心经原文
订阅:
博文评论 (Atom)
没有评论:
发表评论